A 415-3 Nakṣatragrahanāmāvali

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 415/3
Title: Nakṣatragrahanāmāvali
Dimensions: 21.2 x 9.8 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6324
Remarks:


Reel No. A 415-3 Inventory No. 45269

Title Nakṣatragrahanāmāvalī

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

Size 21.2 x 9.8 cm

Folios 6

Lines per Folio 7

Foliation figures in upper left-hand and lower right-hand margin of the verso, beneath the marginal title: na / gra.saṃ. and guruḥ

Place of Deposit NAK

Accession No. 5/6324

Manuscript Features

Stamp Nepal National Library and nakṣatragrahanāmāvalī exp.1

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīmad gurūn paśupatīn bhāratīr bhāskarān harīn ||

praṇamya bhagaṇā(2)dīnāṃ nāmāni kathayāmy aham || 1 ||

aśvinī turago vājī turaṅgaś ca caturaṅgamaḥ ||

ghoṭa(3)kośvohayovāho bhiṣag vaidyaś cikitsakaḥ || 2 ||

yamotakaḥ (!) kṛtānaś ca yāmyaḥ pretapa(4)tis tathā ||

bharaṇī yugmabhaṃlālākālodaṇḍadharo ʼsitaḥ || 3 ||

bahulo dahano vahniḥ (5) pāvakognir hutāśanaḥ ||

hutabhug jvalani ʼciṣmāl-lohitāśvaś ca kṛttikā || 4 || (fol. 1v1–5)

End

upaplavas tamo rāhuḥ svarbhānuḥ siṃhi(2)kāsutaḥ ||

vidhuṃtudaḥ surārātir aghuś (!) ca kāryavarjitaḥ || 16 ||

ketur bramhasuto dhumro dhū(3)mravarṇaḥ śikhī tathā ||

rāhupucchaś ceti sūryād grahāṇāṃ saṃjñakā ime || 17 ||

vyomagāḥ (4) khacarāḥ kheṭā grahāś cākākasaṃsthitāḥ ||

antarikṣacarāḥ sūryān nāmān yuktāni sū(5)ribhiḥ || 18 || (fol. 6r1–5)

Colophon

|| iti grahāṇāṃ nāmāni || || śubham || || ❁ || (fol. 6r5)

Microfilm Details

Reel No. A 415/3

Date of Filming 28-07-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 11-08-2005

Bibliography