A 415-3 Nakṣatragrahanāmāvali
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 415/3
Title: Nakṣatragrahanāmāvali
Dimensions: 21.2 x 9.8 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6324
Remarks:
Reel No. A 415-3 Inventory No. 45269
Title Nakṣatragrahanāmāvalī
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
Size 21.2 x 9.8 cm
Folios 6
Lines per Folio 7
Foliation figures in upper left-hand and lower right-hand margin of the verso, beneath the marginal title: na / gra.saṃ. and guruḥ
Place of Deposit NAK
Accession No. 5/6324
Manuscript Features
Stamp Nepal National Library and nakṣatragrahanāmāvalī exp.1
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrīmad gurūn paśupatīn bhāratīr bhāskarān harīn ||
praṇamya bhagaṇā(2)dīnāṃ nāmāni kathayāmy aham || 1 ||
aśvinī turago vājī turaṅgaś ca caturaṅgamaḥ ||
ghoṭa(3)kośvohayovāho bhiṣag vaidyaś cikitsakaḥ || 2 ||
yamotakaḥ (!) kṛtānaś ca yāmyaḥ pretapa(4)tis tathā ||
bharaṇī yugmabhaṃlālākālodaṇḍadharo ʼsitaḥ || 3 ||
bahulo dahano vahniḥ (5) pāvakognir hutāśanaḥ ||
hutabhug jvalani ʼciṣmāl-lohitāśvaś ca kṛttikā || 4 || (fol. 1v1–5)
End
upaplavas tamo rāhuḥ svarbhānuḥ siṃhi(2)kāsutaḥ ||
vidhuṃtudaḥ surārātir aghuś (!) ca kāryavarjitaḥ || 16 ||
ketur bramhasuto dhumro dhū(3)mravarṇaḥ śikhī tathā ||
rāhupucchaś ceti sūryād grahāṇāṃ saṃjñakā ime || 17 ||
vyomagāḥ (4) khacarāḥ kheṭā grahāś cākākasaṃsthitāḥ ||
antarikṣacarāḥ sūryān nāmān yuktāni sū(5)ribhiḥ || 18 || (fol. 6r1–5)
Colophon
|| iti grahāṇāṃ nāmāni || || śubham || || ❁ || (fol. 6r5)
Microfilm Details
Reel No. A 415/3
Date of Filming 28-07-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 11-08-2005
Bibliography